Declension table of ?vaṇḍayitavyā

Deva

FeminineSingularDualPlural
Nominativevaṇḍayitavyā vaṇḍayitavye vaṇḍayitavyāḥ
Vocativevaṇḍayitavye vaṇḍayitavye vaṇḍayitavyāḥ
Accusativevaṇḍayitavyām vaṇḍayitavye vaṇḍayitavyāḥ
Instrumentalvaṇḍayitavyayā vaṇḍayitavyābhyām vaṇḍayitavyābhiḥ
Dativevaṇḍayitavyāyai vaṇḍayitavyābhyām vaṇḍayitavyābhyaḥ
Ablativevaṇḍayitavyāyāḥ vaṇḍayitavyābhyām vaṇḍayitavyābhyaḥ
Genitivevaṇḍayitavyāyāḥ vaṇḍayitavyayoḥ vaṇḍayitavyānām
Locativevaṇḍayitavyāyām vaṇḍayitavyayoḥ vaṇḍayitavyāsu

Adverb -vaṇḍayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria