तिङन्तावली ?वण्ड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवण्डयति वण्डयतः वण्डयन्ति
मध्यमवण्डयसि वण्डयथः वण्डयथ
उत्तमवण्डयामि वण्डयावः वण्डयामः


आत्मनेपदेएकद्विबहु
प्रथमवण्डयते वण्डयेते वण्डयन्ते
मध्यमवण्डयसे वण्डयेथे वण्डयध्वे
उत्तमवण्डये वण्डयावहे वण्डयामहे


कर्मणिएकद्विबहु
प्रथमवण्ड्यते वण्ड्येते वण्ड्यन्ते
मध्यमवण्ड्यसे वण्ड्येथे वण्ड्यध्वे
उत्तमवण्ड्ये वण्ड्यावहे वण्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवण्डयत् अवण्डयताम् अवण्डयन्
मध्यमअवण्डयः अवण्डयतम् अवण्डयत
उत्तमअवण्डयम् अवण्डयाव अवण्डयाम


आत्मनेपदेएकद्विबहु
प्रथमअवण्डयत अवण्डयेताम् अवण्डयन्त
मध्यमअवण्डयथाः अवण्डयेथाम् अवण्डयध्वम्
उत्तमअवण्डये अवण्डयावहि अवण्डयामहि


कर्मणिएकद्विबहु
प्रथमअवण्ड्यत अवण्ड्येताम् अवण्ड्यन्त
मध्यमअवण्ड्यथाः अवण्ड्येथाम् अवण्ड्यध्वम्
उत्तमअवण्ड्ये अवण्ड्यावहि अवण्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवण्डयेत् वण्डयेताम् वण्डयेयुः
मध्यमवण्डयेः वण्डयेतम् वण्डयेत
उत्तमवण्डयेयम् वण्डयेव वण्डयेम


आत्मनेपदेएकद्विबहु
प्रथमवण्डयेत वण्डयेयाताम् वण्डयेरन्
मध्यमवण्डयेथाः वण्डयेयाथाम् वण्डयेध्वम्
उत्तमवण्डयेय वण्डयेवहि वण्डयेमहि


कर्मणिएकद्विबहु
प्रथमवण्ड्येत वण्ड्येयाताम् वण्ड्येरन्
मध्यमवण्ड्येथाः वण्ड्येयाथाम् वण्ड्येध्वम्
उत्तमवण्ड्येय वण्ड्येवहि वण्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवण्डयतु वण्डयताम् वण्डयन्तु
मध्यमवण्डय वण्डयतम् वण्डयत
उत्तमवण्डयानि वण्डयाव वण्डयाम


आत्मनेपदेएकद्विबहु
प्रथमवण्डयताम् वण्डयेताम् वण्डयन्ताम्
मध्यमवण्डयस्व वण्डयेथाम् वण्डयध्वम्
उत्तमवण्डयै वण्डयावहै वण्डयामहै


कर्मणिएकद्विबहु
प्रथमवण्ड्यताम् वण्ड्येताम् वण्ड्यन्ताम्
मध्यमवण्ड्यस्व वण्ड्येथाम् वण्ड्यध्वम्
उत्तमवण्ड्यै वण्ड्यावहै वण्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवण्डयिष्यति वण्डयिष्यतः वण्डयिष्यन्ति
मध्यमवण्डयिष्यसि वण्डयिष्यथः वण्डयिष्यथ
उत्तमवण्डयिष्यामि वण्डयिष्यावः वण्डयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवण्डयिष्यते वण्डयिष्येते वण्डयिष्यन्ते
मध्यमवण्डयिष्यसे वण्डयिष्येथे वण्डयिष्यध्वे
उत्तमवण्डयिष्ये वण्डयिष्यावहे वण्डयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवण्डयिता वण्डयितारौ वण्डयितारः
मध्यमवण्डयितासि वण्डयितास्थः वण्डयितास्थ
उत्तमवण्डयितास्मि वण्डयितास्वः वण्डयितास्मः

कृदन्त

क्त
वण्डित m. n. वण्डिता f.

क्तवतु
वण्डितवत् m. n. वण्डितवती f.

शतृ
वण्डयत् m. n. वण्डयन्ती f.

शानच्
वण्डयमान m. n. वण्डयमाना f.

शानच् कर्मणि
वण्ड्यमान m. n. वण्ड्यमाना f.

लुडादेश पर
वण्डयिष्यत् m. n. वण्डयिष्यन्ती f.

लुडादेश आत्म
वण्डयिष्यमाण m. n. वण्डयिष्यमाणा f.

तव्य
वण्डयितव्य m. n. वण्डयितव्या f.

यत्
वण्ड्य m. n. वण्ड्या f.

अनीयर्
वण्डनीय m. n. वण्डनीया f.

अव्यय

तुमुन्
वण्डयितुम्

क्त्वा
वण्डयित्वा

ल्यप्
॰वण्ड्य

लिट्
वण्डयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria