Declension table of ?vaṇḍayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevaṇḍayiṣyamāṇam vaṇḍayiṣyamāṇe vaṇḍayiṣyamāṇāni
Vocativevaṇḍayiṣyamāṇa vaṇḍayiṣyamāṇe vaṇḍayiṣyamāṇāni
Accusativevaṇḍayiṣyamāṇam vaṇḍayiṣyamāṇe vaṇḍayiṣyamāṇāni
Instrumentalvaṇḍayiṣyamāṇena vaṇḍayiṣyamāṇābhyām vaṇḍayiṣyamāṇaiḥ
Dativevaṇḍayiṣyamāṇāya vaṇḍayiṣyamāṇābhyām vaṇḍayiṣyamāṇebhyaḥ
Ablativevaṇḍayiṣyamāṇāt vaṇḍayiṣyamāṇābhyām vaṇḍayiṣyamāṇebhyaḥ
Genitivevaṇḍayiṣyamāṇasya vaṇḍayiṣyamāṇayoḥ vaṇḍayiṣyamāṇānām
Locativevaṇḍayiṣyamāṇe vaṇḍayiṣyamāṇayoḥ vaṇḍayiṣyamāṇeṣu

Compound vaṇḍayiṣyamāṇa -

Adverb -vaṇḍayiṣyamāṇam -vaṇḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria