Declension table of ?vaṇḍayat

Deva

NeuterSingularDualPlural
Nominativevaṇḍayat vaṇḍayantī vaṇḍayatī vaṇḍayanti
Vocativevaṇḍayat vaṇḍayantī vaṇḍayatī vaṇḍayanti
Accusativevaṇḍayat vaṇḍayantī vaṇḍayatī vaṇḍayanti
Instrumentalvaṇḍayatā vaṇḍayadbhyām vaṇḍayadbhiḥ
Dativevaṇḍayate vaṇḍayadbhyām vaṇḍayadbhyaḥ
Ablativevaṇḍayataḥ vaṇḍayadbhyām vaṇḍayadbhyaḥ
Genitivevaṇḍayataḥ vaṇḍayatoḥ vaṇḍayatām
Locativevaṇḍayati vaṇḍayatoḥ vaṇḍayatsu

Adverb -vaṇḍayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria