Declension table of ?vaṇḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevaṇḍayiṣyamāṇā vaṇḍayiṣyamāṇe vaṇḍayiṣyamāṇāḥ
Vocativevaṇḍayiṣyamāṇe vaṇḍayiṣyamāṇe vaṇḍayiṣyamāṇāḥ
Accusativevaṇḍayiṣyamāṇām vaṇḍayiṣyamāṇe vaṇḍayiṣyamāṇāḥ
Instrumentalvaṇḍayiṣyamāṇayā vaṇḍayiṣyamāṇābhyām vaṇḍayiṣyamāṇābhiḥ
Dativevaṇḍayiṣyamāṇāyai vaṇḍayiṣyamāṇābhyām vaṇḍayiṣyamāṇābhyaḥ
Ablativevaṇḍayiṣyamāṇāyāḥ vaṇḍayiṣyamāṇābhyām vaṇḍayiṣyamāṇābhyaḥ
Genitivevaṇḍayiṣyamāṇāyāḥ vaṇḍayiṣyamāṇayoḥ vaṇḍayiṣyamāṇānām
Locativevaṇḍayiṣyamāṇāyām vaṇḍayiṣyamāṇayoḥ vaṇḍayiṣyamāṇāsu

Adverb -vaṇḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria