Declension table of ?vaṇḍayamānā

Deva

FeminineSingularDualPlural
Nominativevaṇḍayamānā vaṇḍayamāne vaṇḍayamānāḥ
Vocativevaṇḍayamāne vaṇḍayamāne vaṇḍayamānāḥ
Accusativevaṇḍayamānām vaṇḍayamāne vaṇḍayamānāḥ
Instrumentalvaṇḍayamānayā vaṇḍayamānābhyām vaṇḍayamānābhiḥ
Dativevaṇḍayamānāyai vaṇḍayamānābhyām vaṇḍayamānābhyaḥ
Ablativevaṇḍayamānāyāḥ vaṇḍayamānābhyām vaṇḍayamānābhyaḥ
Genitivevaṇḍayamānāyāḥ vaṇḍayamānayoḥ vaṇḍayamānānām
Locativevaṇḍayamānāyām vaṇḍayamānayoḥ vaṇḍayamānāsu

Adverb -vaṇḍayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria