Conjugation tables of ?vṛṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvṛṇāmi vṛṇāvaḥ vṛṇāmaḥ
Secondvṛṇasi vṛṇathaḥ vṛṇatha
Thirdvṛṇati vṛṇataḥ vṛṇanti


MiddleSingularDualPlural
Firstvṛṇe vṛṇāvahe vṛṇāmahe
Secondvṛṇase vṛṇethe vṛṇadhve
Thirdvṛṇate vṛṇete vṛṇante


PassiveSingularDualPlural
Firstvṛṇye vṛṇyāvahe vṛṇyāmahe
Secondvṛṇyase vṛṇyethe vṛṇyadhve
Thirdvṛṇyate vṛṇyete vṛṇyante


Imperfect

ActiveSingularDualPlural
Firstavṛṇam avṛṇāva avṛṇāma
Secondavṛṇaḥ avṛṇatam avṛṇata
Thirdavṛṇat avṛṇatām avṛṇan


MiddleSingularDualPlural
Firstavṛṇe avṛṇāvahi avṛṇāmahi
Secondavṛṇathāḥ avṛṇethām avṛṇadhvam
Thirdavṛṇata avṛṇetām avṛṇanta


PassiveSingularDualPlural
Firstavṛṇye avṛṇyāvahi avṛṇyāmahi
Secondavṛṇyathāḥ avṛṇyethām avṛṇyadhvam
Thirdavṛṇyata avṛṇyetām avṛṇyanta


Optative

ActiveSingularDualPlural
Firstvṛṇeyam vṛṇeva vṛṇema
Secondvṛṇeḥ vṛṇetam vṛṇeta
Thirdvṛṇet vṛṇetām vṛṇeyuḥ


MiddleSingularDualPlural
Firstvṛṇeya vṛṇevahi vṛṇemahi
Secondvṛṇethāḥ vṛṇeyāthām vṛṇedhvam
Thirdvṛṇeta vṛṇeyātām vṛṇeran


PassiveSingularDualPlural
Firstvṛṇyeya vṛṇyevahi vṛṇyemahi
Secondvṛṇyethāḥ vṛṇyeyāthām vṛṇyedhvam
Thirdvṛṇyeta vṛṇyeyātām vṛṇyeran


Imperative

ActiveSingularDualPlural
Firstvṛṇāni vṛṇāva vṛṇāma
Secondvṛṇa vṛṇatam vṛṇata
Thirdvṛṇatu vṛṇatām vṛṇantu


MiddleSingularDualPlural
Firstvṛṇai vṛṇāvahai vṛṇāmahai
Secondvṛṇasva vṛṇethām vṛṇadhvam
Thirdvṛṇatām vṛṇetām vṛṇantām


PassiveSingularDualPlural
Firstvṛṇyai vṛṇyāvahai vṛṇyāmahai
Secondvṛṇyasva vṛṇyethām vṛṇyadhvam
Thirdvṛṇyatām vṛṇyetām vṛṇyantām


Future

ActiveSingularDualPlural
Firstvarṇiṣyāmi varṇiṣyāvaḥ varṇiṣyāmaḥ
Secondvarṇiṣyasi varṇiṣyathaḥ varṇiṣyatha
Thirdvarṇiṣyati varṇiṣyataḥ varṇiṣyanti


MiddleSingularDualPlural
Firstvarṇiṣye varṇiṣyāvahe varṇiṣyāmahe
Secondvarṇiṣyase varṇiṣyethe varṇiṣyadhve
Thirdvarṇiṣyate varṇiṣyete varṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvarṇitāsmi varṇitāsvaḥ varṇitāsmaḥ
Secondvarṇitāsi varṇitāsthaḥ varṇitāstha
Thirdvarṇitā varṇitārau varṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavarṇa vavṛṇiva vavṛṇima
Secondvavarṇitha vavṛṇathuḥ vavṛṇa
Thirdvavarṇa vavṛṇatuḥ vavṛṇuḥ


MiddleSingularDualPlural
Firstvavṛṇe vavṛṇivahe vavṛṇimahe
Secondvavṛṇiṣe vavṛṇāthe vavṛṇidhve
Thirdvavṛṇe vavṛṇāte vavṛṇire


Benedictive

ActiveSingularDualPlural
Firstvṛṇyāsam vṛṇyāsva vṛṇyāsma
Secondvṛṇyāḥ vṛṇyāstam vṛṇyāsta
Thirdvṛṇyāt vṛṇyāstām vṛṇyāsuḥ

Participles

Past Passive Participle
vṛṇta m. n. vṛṇtā f.

Past Active Participle
vṛṇtavat m. n. vṛṇtavatī f.

Present Active Participle
vṛṇat m. n. vṛṇantī f.

Present Middle Participle
vṛṇamāna m. n. vṛṇamānā f.

Present Passive Participle
vṛṇyamāna m. n. vṛṇyamānā f.

Future Active Participle
varṇiṣyat m. n. varṇiṣyantī f.

Future Middle Participle
varṇiṣyamāṇa m. n. varṇiṣyamāṇā f.

Future Passive Participle
varṇitavya m. n. varṇitavyā f.

Future Passive Participle
vṛṇya m. n. vṛṇyā f.

Future Passive Participle
varṇanīya m. n. varṇanīyā f.

Perfect Active Participle
vavṛṇvas m. n. vavṛṇuṣī f.

Perfect Middle Participle
vavṛṇāna m. n. vavṛṇānā f.

Indeclinable forms

Infinitive
varṇitum

Absolutive
vṛṇtvā

Absolutive
-vṛṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria