Declension table of ?vavṛṇvas

Deva

NeuterSingularDualPlural
Nominativevavṛṇvat vavṛṇuṣī vavṛṇvāṃsi
Vocativevavṛṇvat vavṛṇuṣī vavṛṇvāṃsi
Accusativevavṛṇvat vavṛṇuṣī vavṛṇvāṃsi
Instrumentalvavṛṇuṣā vavṛṇvadbhyām vavṛṇvadbhiḥ
Dativevavṛṇuṣe vavṛṇvadbhyām vavṛṇvadbhyaḥ
Ablativevavṛṇuṣaḥ vavṛṇvadbhyām vavṛṇvadbhyaḥ
Genitivevavṛṇuṣaḥ vavṛṇuṣoḥ vavṛṇuṣām
Locativevavṛṇuṣi vavṛṇuṣoḥ vavṛṇvatsu

Compound vavṛṇvat -

Adverb -vavṛṇvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria