Declension table of ?varṇitavyā

Deva

FeminineSingularDualPlural
Nominativevarṇitavyā varṇitavye varṇitavyāḥ
Vocativevarṇitavye varṇitavye varṇitavyāḥ
Accusativevarṇitavyām varṇitavye varṇitavyāḥ
Instrumentalvarṇitavyayā varṇitavyābhyām varṇitavyābhiḥ
Dativevarṇitavyāyai varṇitavyābhyām varṇitavyābhyaḥ
Ablativevarṇitavyāyāḥ varṇitavyābhyām varṇitavyābhyaḥ
Genitivevarṇitavyāyāḥ varṇitavyayoḥ varṇitavyānām
Locativevarṇitavyāyām varṇitavyayoḥ varṇitavyāsu

Adverb -varṇitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria