Declension table of ?vṛṇya

Deva

NeuterSingularDualPlural
Nominativevṛṇyam vṛṇye vṛṇyāni
Vocativevṛṇya vṛṇye vṛṇyāni
Accusativevṛṇyam vṛṇye vṛṇyāni
Instrumentalvṛṇyena vṛṇyābhyām vṛṇyaiḥ
Dativevṛṇyāya vṛṇyābhyām vṛṇyebhyaḥ
Ablativevṛṇyāt vṛṇyābhyām vṛṇyebhyaḥ
Genitivevṛṇyasya vṛṇyayoḥ vṛṇyānām
Locativevṛṇye vṛṇyayoḥ vṛṇyeṣu

Compound vṛṇya -

Adverb -vṛṇyam -vṛṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria