Declension table of ?varṇiṣyat

Deva

NeuterSingularDualPlural
Nominativevarṇiṣyat varṇiṣyantī varṇiṣyatī varṇiṣyanti
Vocativevarṇiṣyat varṇiṣyantī varṇiṣyatī varṇiṣyanti
Accusativevarṇiṣyat varṇiṣyantī varṇiṣyatī varṇiṣyanti
Instrumentalvarṇiṣyatā varṇiṣyadbhyām varṇiṣyadbhiḥ
Dativevarṇiṣyate varṇiṣyadbhyām varṇiṣyadbhyaḥ
Ablativevarṇiṣyataḥ varṇiṣyadbhyām varṇiṣyadbhyaḥ
Genitivevarṇiṣyataḥ varṇiṣyatoḥ varṇiṣyatām
Locativevarṇiṣyati varṇiṣyatoḥ varṇiṣyatsu

Adverb -varṇiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria