Declension table of ?varṇiṣyantī

Deva

FeminineSingularDualPlural
Nominativevarṇiṣyantī varṇiṣyantyau varṇiṣyantyaḥ
Vocativevarṇiṣyanti varṇiṣyantyau varṇiṣyantyaḥ
Accusativevarṇiṣyantīm varṇiṣyantyau varṇiṣyantīḥ
Instrumentalvarṇiṣyantyā varṇiṣyantībhyām varṇiṣyantībhiḥ
Dativevarṇiṣyantyai varṇiṣyantībhyām varṇiṣyantībhyaḥ
Ablativevarṇiṣyantyāḥ varṇiṣyantībhyām varṇiṣyantībhyaḥ
Genitivevarṇiṣyantyāḥ varṇiṣyantyoḥ varṇiṣyantīnām
Locativevarṇiṣyantyām varṇiṣyantyoḥ varṇiṣyantīṣu

Compound varṇiṣyanti - varṇiṣyantī -

Adverb -varṇiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria