Declension table of ?varṇitavya

Deva

MasculineSingularDualPlural
Nominativevarṇitavyaḥ varṇitavyau varṇitavyāḥ
Vocativevarṇitavya varṇitavyau varṇitavyāḥ
Accusativevarṇitavyam varṇitavyau varṇitavyān
Instrumentalvarṇitavyena varṇitavyābhyām varṇitavyaiḥ varṇitavyebhiḥ
Dativevarṇitavyāya varṇitavyābhyām varṇitavyebhyaḥ
Ablativevarṇitavyāt varṇitavyābhyām varṇitavyebhyaḥ
Genitivevarṇitavyasya varṇitavyayoḥ varṇitavyānām
Locativevarṇitavye varṇitavyayoḥ varṇitavyeṣu

Compound varṇitavya -

Adverb -varṇitavyam -varṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria