Declension table of ?varṇiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevarṇiṣyamāṇam varṇiṣyamāṇe varṇiṣyamāṇāni
Vocativevarṇiṣyamāṇa varṇiṣyamāṇe varṇiṣyamāṇāni
Accusativevarṇiṣyamāṇam varṇiṣyamāṇe varṇiṣyamāṇāni
Instrumentalvarṇiṣyamāṇena varṇiṣyamāṇābhyām varṇiṣyamāṇaiḥ
Dativevarṇiṣyamāṇāya varṇiṣyamāṇābhyām varṇiṣyamāṇebhyaḥ
Ablativevarṇiṣyamāṇāt varṇiṣyamāṇābhyām varṇiṣyamāṇebhyaḥ
Genitivevarṇiṣyamāṇasya varṇiṣyamāṇayoḥ varṇiṣyamāṇānām
Locativevarṇiṣyamāṇe varṇiṣyamāṇayoḥ varṇiṣyamāṇeṣu

Compound varṇiṣyamāṇa -

Adverb -varṇiṣyamāṇam -varṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria