Declension table of ?vavṛṇāna

Deva

NeuterSingularDualPlural
Nominativevavṛṇānam vavṛṇāne vavṛṇānāni
Vocativevavṛṇāna vavṛṇāne vavṛṇānāni
Accusativevavṛṇānam vavṛṇāne vavṛṇānāni
Instrumentalvavṛṇānena vavṛṇānābhyām vavṛṇānaiḥ
Dativevavṛṇānāya vavṛṇānābhyām vavṛṇānebhyaḥ
Ablativevavṛṇānāt vavṛṇānābhyām vavṛṇānebhyaḥ
Genitivevavṛṇānasya vavṛṇānayoḥ vavṛṇānānām
Locativevavṛṇāne vavṛṇānayoḥ vavṛṇāneṣu

Compound vavṛṇāna -

Adverb -vavṛṇānam -vavṛṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria