Declension table of ?vṛṇta

Deva

NeuterSingularDualPlural
Nominativevṛṇtam vṛṇte vṛṇtāni
Vocativevṛṇta vṛṇte vṛṇtāni
Accusativevṛṇtam vṛṇte vṛṇtāni
Instrumentalvṛṇtena vṛṇtābhyām vṛṇtaiḥ
Dativevṛṇtāya vṛṇtābhyām vṛṇtebhyaḥ
Ablativevṛṇtāt vṛṇtābhyām vṛṇtebhyaḥ
Genitivevṛṇtasya vṛṇtayoḥ vṛṇtānām
Locativevṛṇte vṛṇtayoḥ vṛṇteṣu

Compound vṛṇta -

Adverb -vṛṇtam -vṛṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria