Declension table of ?vavṛṇvas

Deva

MasculineSingularDualPlural
Nominativevavṛṇvān vavṛṇvāṃsau vavṛṇvāṃsaḥ
Vocativevavṛṇvan vavṛṇvāṃsau vavṛṇvāṃsaḥ
Accusativevavṛṇvāṃsam vavṛṇvāṃsau vavṛṇuṣaḥ
Instrumentalvavṛṇuṣā vavṛṇvadbhyām vavṛṇvadbhiḥ
Dativevavṛṇuṣe vavṛṇvadbhyām vavṛṇvadbhyaḥ
Ablativevavṛṇuṣaḥ vavṛṇvadbhyām vavṛṇvadbhyaḥ
Genitivevavṛṇuṣaḥ vavṛṇuṣoḥ vavṛṇuṣām
Locativevavṛṇuṣi vavṛṇuṣoḥ vavṛṇvatsu

Compound vavṛṇvat -

Adverb -vavṛṇvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria