Declension table of ?vṛṇyamāna

Deva

MasculineSingularDualPlural
Nominativevṛṇyamānaḥ vṛṇyamānau vṛṇyamānāḥ
Vocativevṛṇyamāna vṛṇyamānau vṛṇyamānāḥ
Accusativevṛṇyamānam vṛṇyamānau vṛṇyamānān
Instrumentalvṛṇyamānena vṛṇyamānābhyām vṛṇyamānaiḥ vṛṇyamānebhiḥ
Dativevṛṇyamānāya vṛṇyamānābhyām vṛṇyamānebhyaḥ
Ablativevṛṇyamānāt vṛṇyamānābhyām vṛṇyamānebhyaḥ
Genitivevṛṇyamānasya vṛṇyamānayoḥ vṛṇyamānānām
Locativevṛṇyamāne vṛṇyamānayoḥ vṛṇyamāneṣu

Compound vṛṇyamāna -

Adverb -vṛṇyamānam -vṛṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria