Declension table of ?vṛṇtavat

Deva

MasculineSingularDualPlural
Nominativevṛṇtavān vṛṇtavantau vṛṇtavantaḥ
Vocativevṛṇtavan vṛṇtavantau vṛṇtavantaḥ
Accusativevṛṇtavantam vṛṇtavantau vṛṇtavataḥ
Instrumentalvṛṇtavatā vṛṇtavadbhyām vṛṇtavadbhiḥ
Dativevṛṇtavate vṛṇtavadbhyām vṛṇtavadbhyaḥ
Ablativevṛṇtavataḥ vṛṇtavadbhyām vṛṇtavadbhyaḥ
Genitivevṛṇtavataḥ vṛṇtavatoḥ vṛṇtavatām
Locativevṛṇtavati vṛṇtavatoḥ vṛṇtavatsu

Compound vṛṇtavat -

Adverb -vṛṇtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria