Declension table of ?vṛṇamāna

Deva

NeuterSingularDualPlural
Nominativevṛṇamānam vṛṇamāne vṛṇamānāni
Vocativevṛṇamāna vṛṇamāne vṛṇamānāni
Accusativevṛṇamānam vṛṇamāne vṛṇamānāni
Instrumentalvṛṇamānena vṛṇamānābhyām vṛṇamānaiḥ
Dativevṛṇamānāya vṛṇamānābhyām vṛṇamānebhyaḥ
Ablativevṛṇamānāt vṛṇamānābhyām vṛṇamānebhyaḥ
Genitivevṛṇamānasya vṛṇamānayoḥ vṛṇamānānām
Locativevṛṇamāne vṛṇamānayoḥ vṛṇamāneṣu

Compound vṛṇamāna -

Adverb -vṛṇamānam -vṛṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria