Declension table of ?vṛṇya

Deva

MasculineSingularDualPlural
Nominativevṛṇyaḥ vṛṇyau vṛṇyāḥ
Vocativevṛṇya vṛṇyau vṛṇyāḥ
Accusativevṛṇyam vṛṇyau vṛṇyān
Instrumentalvṛṇyena vṛṇyābhyām vṛṇyaiḥ vṛṇyebhiḥ
Dativevṛṇyāya vṛṇyābhyām vṛṇyebhyaḥ
Ablativevṛṇyāt vṛṇyābhyām vṛṇyebhyaḥ
Genitivevṛṇyasya vṛṇyayoḥ vṛṇyānām
Locativevṛṇye vṛṇyayoḥ vṛṇyeṣu

Compound vṛṇya -

Adverb -vṛṇyam -vṛṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria