Declension table of ?vṛṇta

Deva

MasculineSingularDualPlural
Nominativevṛṇtaḥ vṛṇtau vṛṇtāḥ
Vocativevṛṇta vṛṇtau vṛṇtāḥ
Accusativevṛṇtam vṛṇtau vṛṇtān
Instrumentalvṛṇtena vṛṇtābhyām vṛṇtaiḥ vṛṇtebhiḥ
Dativevṛṇtāya vṛṇtābhyām vṛṇtebhyaḥ
Ablativevṛṇtāt vṛṇtābhyām vṛṇtebhyaḥ
Genitivevṛṇtasya vṛṇtayoḥ vṛṇtānām
Locativevṛṇte vṛṇtayoḥ vṛṇteṣu

Compound vṛṇta -

Adverb -vṛṇtam -vṛṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria