Declension table of ?vavṛṇuṣī

Deva

FeminineSingularDualPlural
Nominativevavṛṇuṣī vavṛṇuṣyau vavṛṇuṣyaḥ
Vocativevavṛṇuṣi vavṛṇuṣyau vavṛṇuṣyaḥ
Accusativevavṛṇuṣīm vavṛṇuṣyau vavṛṇuṣīḥ
Instrumentalvavṛṇuṣyā vavṛṇuṣībhyām vavṛṇuṣībhiḥ
Dativevavṛṇuṣyai vavṛṇuṣībhyām vavṛṇuṣībhyaḥ
Ablativevavṛṇuṣyāḥ vavṛṇuṣībhyām vavṛṇuṣībhyaḥ
Genitivevavṛṇuṣyāḥ vavṛṇuṣyoḥ vavṛṇuṣīṇām
Locativevavṛṇuṣyām vavṛṇuṣyoḥ vavṛṇuṣīṣu

Compound vavṛṇuṣi - vavṛṇuṣī -

Adverb -vavṛṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria