Declension table of ?vavṛṇāna

Deva

MasculineSingularDualPlural
Nominativevavṛṇānaḥ vavṛṇānau vavṛṇānāḥ
Vocativevavṛṇāna vavṛṇānau vavṛṇānāḥ
Accusativevavṛṇānam vavṛṇānau vavṛṇānān
Instrumentalvavṛṇānena vavṛṇānābhyām vavṛṇānaiḥ vavṛṇānebhiḥ
Dativevavṛṇānāya vavṛṇānābhyām vavṛṇānebhyaḥ
Ablativevavṛṇānāt vavṛṇānābhyām vavṛṇānebhyaḥ
Genitivevavṛṇānasya vavṛṇānayoḥ vavṛṇānānām
Locativevavṛṇāne vavṛṇānayoḥ vavṛṇāneṣu

Compound vavṛṇāna -

Adverb -vavṛṇānam -vavṛṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria