Declension table of ?varṇiṣyat

Deva

MasculineSingularDualPlural
Nominativevarṇiṣyan varṇiṣyantau varṇiṣyantaḥ
Vocativevarṇiṣyan varṇiṣyantau varṇiṣyantaḥ
Accusativevarṇiṣyantam varṇiṣyantau varṇiṣyataḥ
Instrumentalvarṇiṣyatā varṇiṣyadbhyām varṇiṣyadbhiḥ
Dativevarṇiṣyate varṇiṣyadbhyām varṇiṣyadbhyaḥ
Ablativevarṇiṣyataḥ varṇiṣyadbhyām varṇiṣyadbhyaḥ
Genitivevarṇiṣyataḥ varṇiṣyatoḥ varṇiṣyatām
Locativevarṇiṣyati varṇiṣyatoḥ varṇiṣyatsu

Compound varṇiṣyat -

Adverb -varṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria