Declension table of ?vṛṇtavatī

Deva

FeminineSingularDualPlural
Nominativevṛṇtavatī vṛṇtavatyau vṛṇtavatyaḥ
Vocativevṛṇtavati vṛṇtavatyau vṛṇtavatyaḥ
Accusativevṛṇtavatīm vṛṇtavatyau vṛṇtavatīḥ
Instrumentalvṛṇtavatyā vṛṇtavatībhyām vṛṇtavatībhiḥ
Dativevṛṇtavatyai vṛṇtavatībhyām vṛṇtavatībhyaḥ
Ablativevṛṇtavatyāḥ vṛṇtavatībhyām vṛṇtavatībhyaḥ
Genitivevṛṇtavatyāḥ vṛṇtavatyoḥ vṛṇtavatīnām
Locativevṛṇtavatyām vṛṇtavatyoḥ vṛṇtavatīṣu

Compound vṛṇtavati - vṛṇtavatī -

Adverb -vṛṇtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria