Declension table of ?varṇiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevarṇiṣyamāṇaḥ varṇiṣyamāṇau varṇiṣyamāṇāḥ
Vocativevarṇiṣyamāṇa varṇiṣyamāṇau varṇiṣyamāṇāḥ
Accusativevarṇiṣyamāṇam varṇiṣyamāṇau varṇiṣyamāṇān
Instrumentalvarṇiṣyamāṇena varṇiṣyamāṇābhyām varṇiṣyamāṇaiḥ varṇiṣyamāṇebhiḥ
Dativevarṇiṣyamāṇāya varṇiṣyamāṇābhyām varṇiṣyamāṇebhyaḥ
Ablativevarṇiṣyamāṇāt varṇiṣyamāṇābhyām varṇiṣyamāṇebhyaḥ
Genitivevarṇiṣyamāṇasya varṇiṣyamāṇayoḥ varṇiṣyamāṇānām
Locativevarṇiṣyamāṇe varṇiṣyamāṇayoḥ varṇiṣyamāṇeṣu

Compound varṇiṣyamāṇa -

Adverb -varṇiṣyamāṇam -varṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria