Conjugation tables of ?ūṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstūṣāmi ūṣāvaḥ ūṣāmaḥ
Secondūṣasi ūṣathaḥ ūṣatha
Thirdūṣati ūṣataḥ ūṣanti


MiddleSingularDualPlural
Firstūṣe ūṣāvahe ūṣāmahe
Secondūṣase ūṣethe ūṣadhve
Thirdūṣate ūṣete ūṣante


PassiveSingularDualPlural
Firstūṣye ūṣyāvahe ūṣyāmahe
Secondūṣyase ūṣyethe ūṣyadhve
Thirdūṣyate ūṣyete ūṣyante


Imperfect

ActiveSingularDualPlural
Firstauṣam auṣāva auṣāma
Secondauṣaḥ auṣatam auṣata
Thirdauṣat auṣatām auṣan


MiddleSingularDualPlural
Firstauṣe auṣāvahi auṣāmahi
Secondauṣathāḥ auṣethām auṣadhvam
Thirdauṣata auṣetām auṣanta


PassiveSingularDualPlural
Firstauṣye auṣyāvahi auṣyāmahi
Secondauṣyathāḥ auṣyethām auṣyadhvam
Thirdauṣyata auṣyetām auṣyanta


Optative

ActiveSingularDualPlural
Firstūṣeyam ūṣeva ūṣema
Secondūṣeḥ ūṣetam ūṣeta
Thirdūṣet ūṣetām ūṣeyuḥ


MiddleSingularDualPlural
Firstūṣeya ūṣevahi ūṣemahi
Secondūṣethāḥ ūṣeyāthām ūṣedhvam
Thirdūṣeta ūṣeyātām ūṣeran


PassiveSingularDualPlural
Firstūṣyeya ūṣyevahi ūṣyemahi
Secondūṣyethāḥ ūṣyeyāthām ūṣyedhvam
Thirdūṣyeta ūṣyeyātām ūṣyeran


Imperative

ActiveSingularDualPlural
Firstūṣāṇi ūṣāva ūṣāma
Secondūṣa ūṣatam ūṣata
Thirdūṣatu ūṣatām ūṣantu


MiddleSingularDualPlural
Firstūṣai ūṣāvahai ūṣāmahai
Secondūṣasva ūṣethām ūṣadhvam
Thirdūṣatām ūṣetām ūṣantām


PassiveSingularDualPlural
Firstūṣyai ūṣyāvahai ūṣyāmahai
Secondūṣyasva ūṣyethām ūṣyadhvam
Thirdūṣyatām ūṣyetām ūṣyantām


Future

ActiveSingularDualPlural
Firstūṣiṣyāmi ūṣiṣyāvaḥ ūṣiṣyāmaḥ
Secondūṣiṣyasi ūṣiṣyathaḥ ūṣiṣyatha
Thirdūṣiṣyati ūṣiṣyataḥ ūṣiṣyanti


MiddleSingularDualPlural
Firstūṣiṣye ūṣiṣyāvahe ūṣiṣyāmahe
Secondūṣiṣyase ūṣiṣyethe ūṣiṣyadhve
Thirdūṣiṣyate ūṣiṣyete ūṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstūṣitāsmi ūṣitāsvaḥ ūṣitāsmaḥ
Secondūṣitāsi ūṣitāsthaḥ ūṣitāstha
Thirdūṣitā ūṣitārau ūṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstūṣa ūṣiva ūṣima
Secondūṣitha ūṣathuḥ ūṣa
Thirdūṣa ūṣatuḥ ūṣuḥ


MiddleSingularDualPlural
Firstūṣe ūṣivahe ūṣimahe
Secondūṣiṣe ūṣāthe ūṣidhve
Thirdūṣe ūṣāte ūṣire


Benedictive

ActiveSingularDualPlural
Firstūṣyāsam ūṣyāsva ūṣyāsma
Secondūṣyāḥ ūṣyāstam ūṣyāsta
Thirdūṣyāt ūṣyāstām ūṣyāsuḥ

Participles

Past Passive Participle
ūṣṭa m. n. ūṣṭā f.

Past Active Participle
ūṣṭavat m. n. ūṣṭavatī f.

Present Active Participle
ūṣat m. n. ūṣantī f.

Present Middle Participle
ūṣamāṇa m. n. ūṣamāṇā f.

Present Passive Participle
ūṣyamāṇa m. n. ūṣyamāṇā f.

Future Active Participle
ūṣiṣyat m. n. ūṣiṣyantī f.

Future Middle Participle
ūṣiṣyamāṇa m. n. ūṣiṣyamāṇā f.

Future Passive Participle
ūṣitavya m. n. ūṣitavyā f.

Future Passive Participle
ūṣya m. n. ūṣyā f.

Future Passive Participle
ūṣaṇīya m. n. ūṣaṇīyā f.

Perfect Active Participle
ūṣivas m. n. ūṣuṣī f.

Perfect Middle Participle
ūṣāṇa m. n. ūṣāṇā f.

Indeclinable forms

Infinitive
ūṣitum

Absolutive
ūṣṭvā

Absolutive
-ūṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria