Declension table of ?ūṣamāṇā

Deva

FeminineSingularDualPlural
Nominativeūṣamāṇā ūṣamāṇe ūṣamāṇāḥ
Vocativeūṣamāṇe ūṣamāṇe ūṣamāṇāḥ
Accusativeūṣamāṇām ūṣamāṇe ūṣamāṇāḥ
Instrumentalūṣamāṇayā ūṣamāṇābhyām ūṣamāṇābhiḥ
Dativeūṣamāṇāyai ūṣamāṇābhyām ūṣamāṇābhyaḥ
Ablativeūṣamāṇāyāḥ ūṣamāṇābhyām ūṣamāṇābhyaḥ
Genitiveūṣamāṇāyāḥ ūṣamāṇayoḥ ūṣamāṇānām
Locativeūṣamāṇāyām ūṣamāṇayoḥ ūṣamāṇāsu

Adverb -ūṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria