Declension table of ?ūṣya

Deva

NeuterSingularDualPlural
Nominativeūṣyam ūṣye ūṣyāṇi
Vocativeūṣya ūṣye ūṣyāṇi
Accusativeūṣyam ūṣye ūṣyāṇi
Instrumentalūṣyeṇa ūṣyābhyām ūṣyaiḥ
Dativeūṣyāya ūṣyābhyām ūṣyebhyaḥ
Ablativeūṣyāt ūṣyābhyām ūṣyebhyaḥ
Genitiveūṣyasya ūṣyayoḥ ūṣyāṇām
Locativeūṣye ūṣyayoḥ ūṣyeṣu

Compound ūṣya -

Adverb -ūṣyam -ūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria