Declension table of ?ūṣantī

Deva

FeminineSingularDualPlural
Nominativeūṣantī ūṣantyau ūṣantyaḥ
Vocativeūṣanti ūṣantyau ūṣantyaḥ
Accusativeūṣantīm ūṣantyau ūṣantīḥ
Instrumentalūṣantyā ūṣantībhyām ūṣantībhiḥ
Dativeūṣantyai ūṣantībhyām ūṣantībhyaḥ
Ablativeūṣantyāḥ ūṣantībhyām ūṣantībhyaḥ
Genitiveūṣantyāḥ ūṣantyoḥ ūṣantīnām
Locativeūṣantyām ūṣantyoḥ ūṣantīṣu

Compound ūṣanti - ūṣantī -

Adverb -ūṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria