Declension table of ?ūṣuṣī

Deva

FeminineSingularDualPlural
Nominativeūṣuṣī ūṣuṣyau ūṣuṣyaḥ
Vocativeūṣuṣi ūṣuṣyau ūṣuṣyaḥ
Accusativeūṣuṣīm ūṣuṣyau ūṣuṣīḥ
Instrumentalūṣuṣyā ūṣuṣībhyām ūṣuṣībhiḥ
Dativeūṣuṣyai ūṣuṣībhyām ūṣuṣībhyaḥ
Ablativeūṣuṣyāḥ ūṣuṣībhyām ūṣuṣībhyaḥ
Genitiveūṣuṣyāḥ ūṣuṣyoḥ ūṣuṣīṇām
Locativeūṣuṣyām ūṣuṣyoḥ ūṣuṣīṣu

Compound ūṣuṣi - ūṣuṣī -

Adverb -ūṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria