Declension table of ?ūṣiṣyat

Deva

NeuterSingularDualPlural
Nominativeūṣiṣyat ūṣiṣyantī ūṣiṣyatī ūṣiṣyanti
Vocativeūṣiṣyat ūṣiṣyantī ūṣiṣyatī ūṣiṣyanti
Accusativeūṣiṣyat ūṣiṣyantī ūṣiṣyatī ūṣiṣyanti
Instrumentalūṣiṣyatā ūṣiṣyadbhyām ūṣiṣyadbhiḥ
Dativeūṣiṣyate ūṣiṣyadbhyām ūṣiṣyadbhyaḥ
Ablativeūṣiṣyataḥ ūṣiṣyadbhyām ūṣiṣyadbhyaḥ
Genitiveūṣiṣyataḥ ūṣiṣyatoḥ ūṣiṣyatām
Locativeūṣiṣyati ūṣiṣyatoḥ ūṣiṣyatsu

Adverb -ūṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria