Declension table of ?ūṣitavya

Deva

NeuterSingularDualPlural
Nominativeūṣitavyam ūṣitavye ūṣitavyāni
Vocativeūṣitavya ūṣitavye ūṣitavyāni
Accusativeūṣitavyam ūṣitavye ūṣitavyāni
Instrumentalūṣitavyena ūṣitavyābhyām ūṣitavyaiḥ
Dativeūṣitavyāya ūṣitavyābhyām ūṣitavyebhyaḥ
Ablativeūṣitavyāt ūṣitavyābhyām ūṣitavyebhyaḥ
Genitiveūṣitavyasya ūṣitavyayoḥ ūṣitavyānām
Locativeūṣitavye ūṣitavyayoḥ ūṣitavyeṣu

Compound ūṣitavya -

Adverb -ūṣitavyam -ūṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria