Declension table of ?ūṣya

Deva

MasculineSingularDualPlural
Nominativeūṣyaḥ ūṣyau ūṣyāḥ
Vocativeūṣya ūṣyau ūṣyāḥ
Accusativeūṣyam ūṣyau ūṣyān
Instrumentalūṣyeṇa ūṣyābhyām ūṣyaiḥ ūṣyebhiḥ
Dativeūṣyāya ūṣyābhyām ūṣyebhyaḥ
Ablativeūṣyāt ūṣyābhyām ūṣyebhyaḥ
Genitiveūṣyasya ūṣyayoḥ ūṣyāṇām
Locativeūṣye ūṣyayoḥ ūṣyeṣu

Compound ūṣya -

Adverb -ūṣyam -ūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria