Declension table of ?ūṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeūṣyamāṇaḥ ūṣyamāṇau ūṣyamāṇāḥ
Vocativeūṣyamāṇa ūṣyamāṇau ūṣyamāṇāḥ
Accusativeūṣyamāṇam ūṣyamāṇau ūṣyamāṇān
Instrumentalūṣyamāṇena ūṣyamāṇābhyām ūṣyamāṇaiḥ ūṣyamāṇebhiḥ
Dativeūṣyamāṇāya ūṣyamāṇābhyām ūṣyamāṇebhyaḥ
Ablativeūṣyamāṇāt ūṣyamāṇābhyām ūṣyamāṇebhyaḥ
Genitiveūṣyamāṇasya ūṣyamāṇayoḥ ūṣyamāṇānām
Locativeūṣyamāṇe ūṣyamāṇayoḥ ūṣyamāṇeṣu

Compound ūṣyamāṇa -

Adverb -ūṣyamāṇam -ūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria