Declension table of ?ūṣat

Deva

MasculineSingularDualPlural
Nominativeūṣan ūṣantau ūṣantaḥ
Vocativeūṣan ūṣantau ūṣantaḥ
Accusativeūṣantam ūṣantau ūṣataḥ
Instrumentalūṣatā ūṣadbhyām ūṣadbhiḥ
Dativeūṣate ūṣadbhyām ūṣadbhyaḥ
Ablativeūṣataḥ ūṣadbhyām ūṣadbhyaḥ
Genitiveūṣataḥ ūṣatoḥ ūṣatām
Locativeūṣati ūṣatoḥ ūṣatsu

Compound ūṣat -

Adverb -ūṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria