Declension table of ?ūṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeūṣaṇīyā ūṣaṇīye ūṣaṇīyāḥ
Vocativeūṣaṇīye ūṣaṇīye ūṣaṇīyāḥ
Accusativeūṣaṇīyām ūṣaṇīye ūṣaṇīyāḥ
Instrumentalūṣaṇīyayā ūṣaṇīyābhyām ūṣaṇīyābhiḥ
Dativeūṣaṇīyāyai ūṣaṇīyābhyām ūṣaṇīyābhyaḥ
Ablativeūṣaṇīyāyāḥ ūṣaṇīyābhyām ūṣaṇīyābhyaḥ
Genitiveūṣaṇīyāyāḥ ūṣaṇīyayoḥ ūṣaṇīyānām
Locativeūṣaṇīyāyām ūṣaṇīyayoḥ ūṣaṇīyāsu

Adverb -ūṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria