Declension table of ?ūṣiṣyat

Deva

MasculineSingularDualPlural
Nominativeūṣiṣyan ūṣiṣyantau ūṣiṣyantaḥ
Vocativeūṣiṣyan ūṣiṣyantau ūṣiṣyantaḥ
Accusativeūṣiṣyantam ūṣiṣyantau ūṣiṣyataḥ
Instrumentalūṣiṣyatā ūṣiṣyadbhyām ūṣiṣyadbhiḥ
Dativeūṣiṣyate ūṣiṣyadbhyām ūṣiṣyadbhyaḥ
Ablativeūṣiṣyataḥ ūṣiṣyadbhyām ūṣiṣyadbhyaḥ
Genitiveūṣiṣyataḥ ūṣiṣyatoḥ ūṣiṣyatām
Locativeūṣiṣyati ūṣiṣyatoḥ ūṣiṣyatsu

Compound ūṣiṣyat -

Adverb -ūṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria