Declension table of ?ūṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativeūṣiṣyantī ūṣiṣyantyau ūṣiṣyantyaḥ
Vocativeūṣiṣyanti ūṣiṣyantyau ūṣiṣyantyaḥ
Accusativeūṣiṣyantīm ūṣiṣyantyau ūṣiṣyantīḥ
Instrumentalūṣiṣyantyā ūṣiṣyantībhyām ūṣiṣyantībhiḥ
Dativeūṣiṣyantyai ūṣiṣyantībhyām ūṣiṣyantībhyaḥ
Ablativeūṣiṣyantyāḥ ūṣiṣyantībhyām ūṣiṣyantībhyaḥ
Genitiveūṣiṣyantyāḥ ūṣiṣyantyoḥ ūṣiṣyantīnām
Locativeūṣiṣyantyām ūṣiṣyantyoḥ ūṣiṣyantīṣu

Compound ūṣiṣyanti - ūṣiṣyantī -

Adverb -ūṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria