Declension table of ?ūṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeūṣyamāṇam ūṣyamāṇe ūṣyamāṇāni
Vocativeūṣyamāṇa ūṣyamāṇe ūṣyamāṇāni
Accusativeūṣyamāṇam ūṣyamāṇe ūṣyamāṇāni
Instrumentalūṣyamāṇena ūṣyamāṇābhyām ūṣyamāṇaiḥ
Dativeūṣyamāṇāya ūṣyamāṇābhyām ūṣyamāṇebhyaḥ
Ablativeūṣyamāṇāt ūṣyamāṇābhyām ūṣyamāṇebhyaḥ
Genitiveūṣyamāṇasya ūṣyamāṇayoḥ ūṣyamāṇānām
Locativeūṣyamāṇe ūṣyamāṇayoḥ ūṣyamāṇeṣu

Compound ūṣyamāṇa -

Adverb -ūṣyamāṇam -ūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria