Declension table of ?ūṣamāṇa

Deva

NeuterSingularDualPlural
Nominativeūṣamāṇam ūṣamāṇe ūṣamāṇāni
Vocativeūṣamāṇa ūṣamāṇe ūṣamāṇāni
Accusativeūṣamāṇam ūṣamāṇe ūṣamāṇāni
Instrumentalūṣamāṇena ūṣamāṇābhyām ūṣamāṇaiḥ
Dativeūṣamāṇāya ūṣamāṇābhyām ūṣamāṇebhyaḥ
Ablativeūṣamāṇāt ūṣamāṇābhyām ūṣamāṇebhyaḥ
Genitiveūṣamāṇasya ūṣamāṇayoḥ ūṣamāṇānām
Locativeūṣamāṇe ūṣamāṇayoḥ ūṣamāṇeṣu

Compound ūṣamāṇa -

Adverb -ūṣamāṇam -ūṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria