Declension table of ?ūṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeūṣiṣyamāṇam ūṣiṣyamāṇe ūṣiṣyamāṇāni
Vocativeūṣiṣyamāṇa ūṣiṣyamāṇe ūṣiṣyamāṇāni
Accusativeūṣiṣyamāṇam ūṣiṣyamāṇe ūṣiṣyamāṇāni
Instrumentalūṣiṣyamāṇena ūṣiṣyamāṇābhyām ūṣiṣyamāṇaiḥ
Dativeūṣiṣyamāṇāya ūṣiṣyamāṇābhyām ūṣiṣyamāṇebhyaḥ
Ablativeūṣiṣyamāṇāt ūṣiṣyamāṇābhyām ūṣiṣyamāṇebhyaḥ
Genitiveūṣiṣyamāṇasya ūṣiṣyamāṇayoḥ ūṣiṣyamāṇānām
Locativeūṣiṣyamāṇe ūṣiṣyamāṇayoḥ ūṣiṣyamāṇeṣu

Compound ūṣiṣyamāṇa -

Adverb -ūṣiṣyamāṇam -ūṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria