Declension table of ?ūṣamāṇa

Deva

MasculineSingularDualPlural
Nominativeūṣamāṇaḥ ūṣamāṇau ūṣamāṇāḥ
Vocativeūṣamāṇa ūṣamāṇau ūṣamāṇāḥ
Accusativeūṣamāṇam ūṣamāṇau ūṣamāṇān
Instrumentalūṣamāṇena ūṣamāṇābhyām ūṣamāṇaiḥ ūṣamāṇebhiḥ
Dativeūṣamāṇāya ūṣamāṇābhyām ūṣamāṇebhyaḥ
Ablativeūṣamāṇāt ūṣamāṇābhyām ūṣamāṇebhyaḥ
Genitiveūṣamāṇasya ūṣamāṇayoḥ ūṣamāṇānām
Locativeūṣamāṇe ūṣamāṇayoḥ ūṣamāṇeṣu

Compound ūṣamāṇa -

Adverb -ūṣamāṇam -ūṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria