Declension table of ?ūṣṭavat

Deva

MasculineSingularDualPlural
Nominativeūṣṭavān ūṣṭavantau ūṣṭavantaḥ
Vocativeūṣṭavan ūṣṭavantau ūṣṭavantaḥ
Accusativeūṣṭavantam ūṣṭavantau ūṣṭavataḥ
Instrumentalūṣṭavatā ūṣṭavadbhyām ūṣṭavadbhiḥ
Dativeūṣṭavate ūṣṭavadbhyām ūṣṭavadbhyaḥ
Ablativeūṣṭavataḥ ūṣṭavadbhyām ūṣṭavadbhyaḥ
Genitiveūṣṭavataḥ ūṣṭavatoḥ ūṣṭavatām
Locativeūṣṭavati ūṣṭavatoḥ ūṣṭavatsu

Compound ūṣṭavat -

Adverb -ūṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria