Declension table of ?ūṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeūṣyamāṇā ūṣyamāṇe ūṣyamāṇāḥ
Vocativeūṣyamāṇe ūṣyamāṇe ūṣyamāṇāḥ
Accusativeūṣyamāṇām ūṣyamāṇe ūṣyamāṇāḥ
Instrumentalūṣyamāṇayā ūṣyamāṇābhyām ūṣyamāṇābhiḥ
Dativeūṣyamāṇāyai ūṣyamāṇābhyām ūṣyamāṇābhyaḥ
Ablativeūṣyamāṇāyāḥ ūṣyamāṇābhyām ūṣyamāṇābhyaḥ
Genitiveūṣyamāṇāyāḥ ūṣyamāṇayoḥ ūṣyamāṇānām
Locativeūṣyamāṇāyām ūṣyamāṇayoḥ ūṣyamāṇāsu

Adverb -ūṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria