Declension table of ?ūṣṭavatī

Deva

FeminineSingularDualPlural
Nominativeūṣṭavatī ūṣṭavatyau ūṣṭavatyaḥ
Vocativeūṣṭavati ūṣṭavatyau ūṣṭavatyaḥ
Accusativeūṣṭavatīm ūṣṭavatyau ūṣṭavatīḥ
Instrumentalūṣṭavatyā ūṣṭavatībhyām ūṣṭavatībhiḥ
Dativeūṣṭavatyai ūṣṭavatībhyām ūṣṭavatībhyaḥ
Ablativeūṣṭavatyāḥ ūṣṭavatībhyām ūṣṭavatībhyaḥ
Genitiveūṣṭavatyāḥ ūṣṭavatyoḥ ūṣṭavatīnām
Locativeūṣṭavatyām ūṣṭavatyoḥ ūṣṭavatīṣu

Compound ūṣṭavati - ūṣṭavatī -

Adverb -ūṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria