Declension table of ?ūṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeūṣiṣyamāṇā ūṣiṣyamāṇe ūṣiṣyamāṇāḥ
Vocativeūṣiṣyamāṇe ūṣiṣyamāṇe ūṣiṣyamāṇāḥ
Accusativeūṣiṣyamāṇām ūṣiṣyamāṇe ūṣiṣyamāṇāḥ
Instrumentalūṣiṣyamāṇayā ūṣiṣyamāṇābhyām ūṣiṣyamāṇābhiḥ
Dativeūṣiṣyamāṇāyai ūṣiṣyamāṇābhyām ūṣiṣyamāṇābhyaḥ
Ablativeūṣiṣyamāṇāyāḥ ūṣiṣyamāṇābhyām ūṣiṣyamāṇābhyaḥ
Genitiveūṣiṣyamāṇāyāḥ ūṣiṣyamāṇayoḥ ūṣiṣyamāṇānām
Locativeūṣiṣyamāṇāyām ūṣiṣyamāṇayoḥ ūṣiṣyamāṇāsu

Adverb -ūṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria