Conjugation tables of ?ruṇṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstruṇṭhāmi ruṇṭhāvaḥ ruṇṭhāmaḥ
Secondruṇṭhasi ruṇṭhathaḥ ruṇṭhatha
Thirdruṇṭhati ruṇṭhataḥ ruṇṭhanti


MiddleSingularDualPlural
Firstruṇṭhe ruṇṭhāvahe ruṇṭhāmahe
Secondruṇṭhase ruṇṭhethe ruṇṭhadhve
Thirdruṇṭhate ruṇṭhete ruṇṭhante


PassiveSingularDualPlural
Firstruṇṭhye ruṇṭhyāvahe ruṇṭhyāmahe
Secondruṇṭhyase ruṇṭhyethe ruṇṭhyadhve
Thirdruṇṭhyate ruṇṭhyete ruṇṭhyante


Imperfect

ActiveSingularDualPlural
Firstaruṇṭham aruṇṭhāva aruṇṭhāma
Secondaruṇṭhaḥ aruṇṭhatam aruṇṭhata
Thirdaruṇṭhat aruṇṭhatām aruṇṭhan


MiddleSingularDualPlural
Firstaruṇṭhe aruṇṭhāvahi aruṇṭhāmahi
Secondaruṇṭhathāḥ aruṇṭhethām aruṇṭhadhvam
Thirdaruṇṭhata aruṇṭhetām aruṇṭhanta


PassiveSingularDualPlural
Firstaruṇṭhye aruṇṭhyāvahi aruṇṭhyāmahi
Secondaruṇṭhyathāḥ aruṇṭhyethām aruṇṭhyadhvam
Thirdaruṇṭhyata aruṇṭhyetām aruṇṭhyanta


Optative

ActiveSingularDualPlural
Firstruṇṭheyam ruṇṭheva ruṇṭhema
Secondruṇṭheḥ ruṇṭhetam ruṇṭheta
Thirdruṇṭhet ruṇṭhetām ruṇṭheyuḥ


MiddleSingularDualPlural
Firstruṇṭheya ruṇṭhevahi ruṇṭhemahi
Secondruṇṭhethāḥ ruṇṭheyāthām ruṇṭhedhvam
Thirdruṇṭheta ruṇṭheyātām ruṇṭheran


PassiveSingularDualPlural
Firstruṇṭhyeya ruṇṭhyevahi ruṇṭhyemahi
Secondruṇṭhyethāḥ ruṇṭhyeyāthām ruṇṭhyedhvam
Thirdruṇṭhyeta ruṇṭhyeyātām ruṇṭhyeran


Imperative

ActiveSingularDualPlural
Firstruṇṭhāni ruṇṭhāva ruṇṭhāma
Secondruṇṭha ruṇṭhatam ruṇṭhata
Thirdruṇṭhatu ruṇṭhatām ruṇṭhantu


MiddleSingularDualPlural
Firstruṇṭhai ruṇṭhāvahai ruṇṭhāmahai
Secondruṇṭhasva ruṇṭhethām ruṇṭhadhvam
Thirdruṇṭhatām ruṇṭhetām ruṇṭhantām


PassiveSingularDualPlural
Firstruṇṭhyai ruṇṭhyāvahai ruṇṭhyāmahai
Secondruṇṭhyasva ruṇṭhyethām ruṇṭhyadhvam
Thirdruṇṭhyatām ruṇṭhyetām ruṇṭhyantām


Future

ActiveSingularDualPlural
Firstruṇṭhiṣyāmi ruṇṭhiṣyāvaḥ ruṇṭhiṣyāmaḥ
Secondruṇṭhiṣyasi ruṇṭhiṣyathaḥ ruṇṭhiṣyatha
Thirdruṇṭhiṣyati ruṇṭhiṣyataḥ ruṇṭhiṣyanti


MiddleSingularDualPlural
Firstruṇṭhiṣye ruṇṭhiṣyāvahe ruṇṭhiṣyāmahe
Secondruṇṭhiṣyase ruṇṭhiṣyethe ruṇṭhiṣyadhve
Thirdruṇṭhiṣyate ruṇṭhiṣyete ruṇṭhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstruṇṭhitāsmi ruṇṭhitāsvaḥ ruṇṭhitāsmaḥ
Secondruṇṭhitāsi ruṇṭhitāsthaḥ ruṇṭhitāstha
Thirdruṇṭhitā ruṇṭhitārau ruṇṭhitāraḥ


Perfect

ActiveSingularDualPlural
Firstruruṇṭha ruruṇṭhiva ruruṇṭhima
Secondruruṇṭhitha ruruṇṭhathuḥ ruruṇṭha
Thirdruruṇṭha ruruṇṭhatuḥ ruruṇṭhuḥ


MiddleSingularDualPlural
Firstruruṇṭhe ruruṇṭhivahe ruruṇṭhimahe
Secondruruṇṭhiṣe ruruṇṭhāthe ruruṇṭhidhve
Thirdruruṇṭhe ruruṇṭhāte ruruṇṭhire


Benedictive

ActiveSingularDualPlural
Firstruṇṭhyāsam ruṇṭhyāsva ruṇṭhyāsma
Secondruṇṭhyāḥ ruṇṭhyāstam ruṇṭhyāsta
Thirdruṇṭhyāt ruṇṭhyāstām ruṇṭhyāsuḥ

Participles

Past Passive Participle
ruṇṭhita m. n. ruṇṭhitā f.

Past Active Participle
ruṇṭhitavat m. n. ruṇṭhitavatī f.

Present Active Participle
ruṇṭhat m. n. ruṇṭhantī f.

Present Middle Participle
ruṇṭhamāna m. n. ruṇṭhamānā f.

Present Passive Participle
ruṇṭhyamāna m. n. ruṇṭhyamānā f.

Future Active Participle
ruṇṭhiṣyat m. n. ruṇṭhiṣyantī f.

Future Middle Participle
ruṇṭhiṣyamāṇa m. n. ruṇṭhiṣyamāṇā f.

Future Passive Participle
ruṇṭhitavya m. n. ruṇṭhitavyā f.

Future Passive Participle
ruṇṭhya m. n. ruṇṭhyā f.

Future Passive Participle
ruṇṭhanīya m. n. ruṇṭhanīyā f.

Perfect Active Participle
ruruṇṭhvas m. n. ruruṇṭhuṣī f.

Perfect Middle Participle
ruruṇṭhāna m. n. ruruṇṭhānā f.

Indeclinable forms

Infinitive
ruṇṭhitum

Absolutive
ruṇṭhitvā

Absolutive
-ruṇṭhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria