Declension table of ?ruruṇṭhāna

Deva

MasculineSingularDualPlural
Nominativeruruṇṭhānaḥ ruruṇṭhānau ruruṇṭhānāḥ
Vocativeruruṇṭhāna ruruṇṭhānau ruruṇṭhānāḥ
Accusativeruruṇṭhānam ruruṇṭhānau ruruṇṭhānān
Instrumentalruruṇṭhānena ruruṇṭhānābhyām ruruṇṭhānaiḥ ruruṇṭhānebhiḥ
Dativeruruṇṭhānāya ruruṇṭhānābhyām ruruṇṭhānebhyaḥ
Ablativeruruṇṭhānāt ruruṇṭhānābhyām ruruṇṭhānebhyaḥ
Genitiveruruṇṭhānasya ruruṇṭhānayoḥ ruruṇṭhānānām
Locativeruruṇṭhāne ruruṇṭhānayoḥ ruruṇṭhāneṣu

Compound ruruṇṭhāna -

Adverb -ruruṇṭhānam -ruruṇṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria